Login
Register
LikhoPadho
Toggle navigation
Home
Classes
Subjects
Essay
Exercise / MCQ
Blog
Contact Us
InstaFeed
संस्कृत वचन ( Singular, Dual, Plural)
Exercise/MCQ Set 1
रिक्तस्थानानि पूरयत -
1. वस् (रहना)
एकवचन
द्विवचन
बहुवचन
वसति
_____
वसन्ति
वदथः
वदतः
वस्ति
वसतः
2. विश (घुसना)
एकवचन
द्विवचन
बहुवचन
विशति
विश्तः
______
विशन्ति
विशसि
विषन्ति
विशन्ती
3. स्था - तिष्ठ (ठहरना)
एकवचन
द्विवचन
बहुवचन
______
तिष्ठतः
______
तिष्ठती तिश्न्ती
तिष्ठति, तिष्ठन्ति
तिष्ठामि, तिष्ठामः
अतिष्ठति, तिष्ठन्ति
4. जि (जीतना)
एकवचन
द्विवचन
बहुवचन
_______
______
______
जयति, जयतः, जयन्ति
जियति, जियतः, जियन्ति
5. नी - नय् (लेना)
एकवचन
द्विवचन
बहुवचन
_______
______
नयन्ति
नयतु, नयतं
नयसि, नयथः
नयति, नयतः
नियति, नियतः
6. कृ (करना)
एकवचन
द्विवचन
बहुवचन
_______
______
______
करोति, करोतः, करोन्ति
करोति, कुरुतः, कुर्वन्ति
7. पा (पिब् ) - पीना
एकवचन
द्विवचन
बहुवचन
_______
______
______
पबति, पबतः, पबन्ति
पिबति, पिबतः, पिबन्ति
8. शुनकौ _______ |
बुक्क्तः
बुक्कतः
बुक्कन्ति
बुक्कति
9. सौचिकः ______ |
सिव्यन्ति
सिवयति
सिव्यति
सीव्यति
10. वृद्धाः ________ |
हसन्ति
हस्न्ति
हसतः
हसथः
Login
Browse more MCQs below on Sanskrit Grammar
हिन्दी से संस्कृत में अनुवाद (Hindi to sanskrit translation)
संस्कृत वचन ( Singular, Dual, Plural)
संस्कृत पुरुष
अव्यय शब्द (Indeclinable)
कारक प्रकरण (Case)
time: 0.2532668114